रामदूतः — The Sanskrit News Platform
2.61K subscribers
9.29K photos
55 videos
3.08K files
5.27K links
Main branch @samvadah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
Sanskrit-1820-1830
🚩 जय सत्य सनातन 🚩

🚩 आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - प्रतिपदा रात्रि 12:32 तक तत्पश्चात द्वितीया

दिनांक - 15 अक्टूबर 2023
दिन - रविवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - शुक्ल
नक्षत्र - चित्रा शाम 06:13 तक तत्पश्चात स्वाती
योग - वैधृति सुबह 10:25 तक तत्पश्चात विष्कम्भ
राहु काल - शाम 04:47 से 06:14 तक*
सूर्योदय - 06:36
सूर्यास्त - 06:14
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:57 से 05:47 तक
निशिता मुहूर्त - रात्रि 12:01 से 12:50 तक
व्रत पर्व विवरण - शारदीय नवरात्र प्रारम्भ, महाराज अग्रेसन जयन्ती, मातामह श्राद्ध

#panchang
Whatsapp +919314594380 to subscribe #Vruttantah
Audio
#Saptahiki १४/१०/२३
इस्रायेलेन गासा परिवृता। हमासस्य उन्मूलनाशः लक्ष्यम्।

टेल् अवीव्> इस्रायेलः गासायाम् अतिशक्तम् आक्रमणं कर्तुम् उद्युक्तोऽभवत् जल-तलाकाशमार्गेण आक्रमणाय सज्जः इत्यस्ति आवेदनम्। जनाः उत्तरगासां परित्यज्य शीघ्रं पलायितव्याः इति इस्रायेलस्य वक्त्रा रिच्चार्ड् हेच् इत्यनेन ज्ञापिताः। हमासस्य पूर्णनाशपर्यन्तं युद्धं भविष्यति इति इस्रायेलस्य प्रधानमन्त्रिणा बञ्चमिन् नेतन्याहुना विगते दिने उक्तमासीत्। इदानीं गासातः जनैः पालायनम् आरब्धम्

#sampratiVartah
Sanskrit-1820-1830