रामदूतः — The Sanskrit News Platform
2.61K subscribers
9.29K photos
55 videos
3.08K files
5.27K links
Main branch @samvadah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
सौरपर्यवेक्षणाय 'आदित्यः एल् - १' शनिवासरे सूर्यमुद्गमिष्यति।

बङ्गलुरु> भारतस्य प्रथमं सौरपर्यवेक्षणपेटकं 'आदित्यः एल् - १' नामकस्य विक्षेपणं सेप्टम्बर् द्वितीयदिनाङ्के [शनिवासरे] विधास्यति। मध्याह्ने ११. ५० वादने श्रीहरिक्कोट्टस्थात् सतीश् धवान् बहिराकाशकेन्द्रात् पि एस् एल् वि - सि ५७ नामकविक्षेपणीद्वारा विक्षेपः भविष्यति।
चन्द्रयानं - ३ इत्यस्य दौत्यं विजयकरेण अनुवर्तते इत्यात्मविश्वासस्य भूमिकायामेव सूर्यानुशीलनाय 'इस्रो'संस्थायाः उद्यमः। ३६८ कोटिरूप्यकाणां व्ययमेव अस्मै दौत्याय प्रतीक्षते।
सूर्यस्य बहिर्भागस्य तापभेदं, सौरप्रभञ्जनस्य फलानि च अवगन्तुमेव लक्ष्यम्। भारतेन स्वयमेव विकासितैः 'पेलोड्' नामभिः सप्तभिः उपकरणैः सूर्यानुशीलनं विधास्यति। तदर्थं भूमेः १५ लक्षं कि मी दूरे एल् १ इति कृतनामधेयं केन्द्रं पेटकं प्रापयिष्यति।

#Samprati_Vartah
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - पूर्णिमा सुबह 07:06 तक तत्पश्चात प्रतिपदा

दिनांक - 31 अगस्त 2023
दिन - गुरुवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - शरद
मास - श्रावण
पक्ष - शुक्ल
नक्षत्र - शतभिषा शाम 05:45 तक तत्पश्चात पूर्वभाद्रपद
योग - सुकर्मा शाम 05:16 तक तत्पश्चात धृति
राहु काल - दोपहर 02:15 से 03:49 तक
सूर्योदय - 06:21
सूर्यास्त - 06:58
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 04:50 से 05:36 तक
निशिता मुहूर्त - रात्रि 12:18 से 01:03 तक
व्रत पर्व विवरण - श्रावणी पूर्णिमा, संस्कृत दिवस, गायत्री जयंती

#panchang
Whatsapp +919314594380 to subscribe #Vruttantah
प्रधानमन्त्री नरेन्द्रमोदी संस्कृतदिवसस्य अभिनन्दनं कृतवान्।
Sanskrit Samachar 30-08-2023.pdf
2.9 MB