रामदूतः — The Sanskrit News Platform
2.61K subscribers
9.29K photos
55 videos
3.08K files
5.27K links
Main branch @samvadah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
अत्यन्तदुःखकरवार्ता-
*राष्ट्रियसंस्कृतविश्वविद्यालयस्य (राष्ट्रियसंस्कृतविद्यापीठस्य) वीसीमहोदयानां श्रीमुरलीधरशर्म-महाभागानाम् अद्य सायङ्काले वैकुण्ठलोकप्राप्तिर्जाता*
वैकुण्ठ-एकादश्यां ते दिवङ्गताः🙏😓😓😓
मकरसंक्रांतिशुभाशयाः।🌞🌻🌈🍬💐💥
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - द्वादशी रात्रि १०:२२ तक तत्पश्चात त्रयोदशी

दिनांक - १४ जनवरी २०२२
दिन - शुक्रवार
शक संवत -१९४३
अयन - उत्तरायण
ऋतु - शिशिर
मास - पौष
पक्ष - शुक्ल
नक्षत्र - रोहिणी रात्रि ०८:१८ तक तत्पश्चात मृगशिरा
योग - शुक्ल दोपहर ०१:३६ तक तत्पश्चात ब्रह्म
राहुकाल - सुबह ११:२६ से दोपहर १२:४८ तक
सूर्योदय - ०७:१९
सूर्यास्त - १८:१५
दिशाशूल - पश्चिम दिशा में
e-संस्कृतवार्तापत्रम् 14.01.2022।। दैनिकवार्ताः।। संस्कृतवार्ताः।। SANSKRIT NEWS
Friday, January 14, 2022
 
पश्चिमबंगदेशे रेल्यानापघाते पञ्च जनाः मारिताः। बहवः जनाः व्रणिताः। 

कोलकत्ता> पश्चिमबंगदेशे रेल्यानं  लोहमार्गात् स्खलितो भूत्वा पञ्च जनाः मृताः। अनेके जनाः व्रणिताश्च। बिक्कानीर् - गुवहाट्टि एक्स्प्रस् नाम रेल्यानमेव यानपदात् स्खलितः। पाट्ट्नातः गुवहाट्टीं प्रति गच्छत् आसीत् रेल्यानम्। रेल्यानस्य चतस्रः कक्षाः एव स्खलिताः। लोहमार्ग विभागस्य आरक्षकाः तथा दुरन्तनिवारणसेना च आगत्य रक्षाप्रवर्तनानि समारब्घानि।

~ सम्प्रति वार्ता
🚩 जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️🚩युगाब्द - ५१२३
🌥️🚩विक्रम संवत - २०७८
🚩तिथि - त्रयोदशी रात्रि १२:५७ तक तत्पश्चात चतुर्दशी

दिनांक - १५ जनवरी २०२२
दिन - शनिवार
शक संवत -१९४३
अयन - उत्तरायण
ऋतु - शिशिर
मास - पौष
पक्ष - शुक्ल
नक्षत्र - मृगशिरा रात्रि ११:२१ तक तत्पश्चात आर्द्रा
योग - ब्रह्म दोपहर ०२:३४ तक तत्पश्चात इन्द्र
राहुकाल - सुबह १०:०३ से सुबह ११:२६ तक
सूर्योदय - ०७:१९
सूर्यास्त - १८:३६
दिशाशूल - पूर्व दिशा में