kathaaH कथाः
2.61K subscribers
1.54K photos
1 video
8 files
201 links
kathaa.sbusa.org

संस्कृतभारती - "प्रतिदिनं संस्कृतम् - कथामाला"

संशयः अस्ति चेत् कृपया kathaa@sbusa.org प्रति e-mail प्रेषयतु 🙏
Download Telegram
1132 - आयोजकाः कस्य प्रतीक्षां कुर्वन्ति?
Anonymous Quiz
0%
न जानामि 😐
91%
स्वच्छताकर्मकरस्य
6%
अध्यक्षस्य
3%
बालकस्य
0%
चोरस्य
1136 - गौतमबुद्ध: शिष्यैः धर्मप्रसाराय कुत्र गन्तव्यानि इति वदति?
Anonymous Quiz
93%
ग्रामा: नगराणि च
3%
तीर्थयात्रा: मन्दिराणि च
4%
पाठशाला: महाविद्यालयानि च
0%
न जानामि 😐
0%
पर्वता: वनानि च
1137 - के शिष्याणाम् उपदेशं श्रुत्वा सन्तोषं प्रकटयेयु:?
Anonymous Quiz
92%
उत्तमा: जना:
2%
पण्डिता:
0%
न जानामि 😐
6%
दुष्टा: जना:
0%
मूढा: जना:
1138 - तत्तस्य कस्य अनुगुणं ते ते प्रतिस्पन्दं दर्शयन्ति?
Anonymous Quiz
6%
आचरणस्य
3%
शरीरस्य
5%
चित्तस्य
87%
योग्यताया: संस्कारस्य च
0%
न जानामि 😐
1140 - क: अन्येषां दोषान् अपि गुणत्वेन भावयेत्?
Anonymous Quiz
5%
पातकी
2%
न जानामि 😐
5%
आरक्षक:
89%
महात्मा
0%
राजा
जून् २०१७ सम्भषणसन्देश:
1143 - अर्धनिद्रावश: लक्ष्मण: कां दृष्टवान् इति वदति?
Anonymous Quiz
2%
सुमित्रामातरम्
94%
निद्रादेवीम्
3%
सीतामातरम्
0%
न जानामि 😐
1%
ऊर्मिलाम्
जून् २०१3 सम्भषणसन्देश:
1146 - षड्वर्षीय: बालक: "..अध्ययनत: किं _________ प्राप्येत ?" इति पृष्टवान्
Anonymous Quiz
7%
वाणिज्यम्
0%
धनम्
90%
भगवद्दर्शनम्
3%
कीर्तिम्
0%
न जानामि 😐
1147 - कालूमेहता तस्य चतुर्दशवर्षीयाय पुत्राय विंशतिरूप्यकानि दत्त्वा किम् उक्तवान् ?
Anonymous Quiz
4%
किमपि क्रीत्वा खादतु
87%
वाणिज्यस्य मर्म जानीहि
3%
गुरुदक्षणार्थं ददातु
6%
अम्बायै नूतनशाटिकां क्रीणातु
0%
न जानामि 😐