बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः I
अबोधोपहताश्चान्ये जीर्णमङ्गे सुभाषितम् II
बोद्धारः – The learned ones, scholars
मत्सरग्रस्ताः – Overcome by jealousy or envy
प्रभवः – The powerful or influential people
स्मयदूषिताः – Corrupted by pride or arrogance
अबोधोपहताः – Overpowered by ignorance (lacking wisdom)
च – And
अन्ये – Others (referring to common people)
जीर्णमङ्गे – On an aged/decayed body
सुभाषितम् – A good saying, wise words
Gist of the Subhāṣitam -
This verse from Bhartrihari’s Nītiśatakam expresses the difficulty of spreading wisdom and knowledge in the world. It conveys that:
Learned scholars (बोद्धारः) are often filled with jealousy, preventing them from appreciating wisdom from others.
Powerful and influential people (प्रभवः) are blinded by their pride, making them indifferent to good teachings.
Common ignorant people (अबोधोपहताः) lack the intellectual ability to understand deep wisdom.
Thus, wise sayings (सुभाषितम्) remain unappreciated, becomes digested in the body of speaker only
अबोधोपहताश्चान्ये जीर्णमङ्गे सुभाषितम् II
बोद्धारः – The learned ones, scholars
मत्सरग्रस्ताः – Overcome by jealousy or envy
प्रभवः – The powerful or influential people
स्मयदूषिताः – Corrupted by pride or arrogance
अबोधोपहताः – Overpowered by ignorance (lacking wisdom)
च – And
अन्ये – Others (referring to common people)
जीर्णमङ्गे – On an aged/decayed body
सुभाषितम् – A good saying, wise words
Gist of the Subhāṣitam -
This verse from Bhartrihari’s Nītiśatakam expresses the difficulty of spreading wisdom and knowledge in the world. It conveys that:
Learned scholars (बोद्धारः) are often filled with jealousy, preventing them from appreciating wisdom from others.
Powerful and influential people (प्रभवः) are blinded by their pride, making them indifferent to good teachings.
Common ignorant people (अबोधोपहताः) lack the intellectual ability to understand deep wisdom.
Thus, wise sayings (सुभाषितम्) remain unappreciated, becomes digested in the body of speaker only
अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः। ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति॥
नीतिशतकम् - ३
अज्ञः
नीतिशतकम् - ३
अज्ञः
Anonymous Quiz
89%
नामपदं
8%
सर्वनामपदं
3%
अव्ययम्
अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः। ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति॥
नीतिशतकम् -३
अज्ञः
नीतिशतकम् -३
अज्ञः
Anonymous Quiz
97%
पुंलिङ्गः
1%
स्त्रीलिङ्गः
2%
नपुंसकलिङ्गः
अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः। ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति॥
नीतिशतकम् -३
अज्ञः
नीतिशतकम् -३
अज्ञः
Anonymous Quiz
95%
प्रथमा
4%
द्वितिया
1%
तृतीया
अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः। ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति॥
नीतिशतकम् -३
अज्ञः
नीतिशतकम् -३
अज्ञः
Anonymous Quiz
96%
एकवचनं
1%
द्विवचनं
3%
बहुवचनं
अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः। ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति॥
नीतिशतकम् -३
सुखम्
नीतिशतकम् -३
सुखम्
Anonymous Quiz
78%
नामपदं
10%
क्रियापदं
12%
सर्वनामपदम्
अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः। ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति॥
नीतिशतकम् -३
सुखम्
नीतिशतकम् -३
सुखम्
Anonymous Quiz
21%
पुंलिङ्गः
3%
स्त्रीलिङ्गः
76%
नपुंसकलिङ्गः
अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः। ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति॥
नीतिशतकम् -३
सुखम्
नीतिशतकम् -३
सुखम्
Anonymous Quiz
69%
प्रथमा
29%
द्वितिया
2%
तृतीया
अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः। ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति॥
नीतिशतकम् -३
सुखम्
नीतिशतकम् -३
सुखम्
Anonymous Quiz
89%
एकवचनं
8%
द्विवचनं
3%
बहुवचनं