संस्कृतवाहिनी | Sanskrit Channel | PS
1.98K subscribers
295 photos
872 videos
3 files
1.28K links
( Prashasak Samiti Sanskrit Telegram Channel )

📢 @PrashasakSamitiNetwork - Largest Hindu Social Media Network
Download Telegram
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।

https://youtu.be/EwPbg5ft3Z8
This media is not supported in your browser
VIEW IN TELEGRAM
श्रीमद्भागवत गीता श्रवणामृत (मोक्षसन्यास योग)

अध्याय - १८ ; श्लोक - ३६ , ३७

बृहस्पतिवार, २९/१२/२०२२, पौष, शुक्लपक्ष, सप्तमी

   🚨 Join 🔜
https://t.me/PrashasakSamitiSamskritam

       🙏🚩🇮🇳🔱🏹🐚🕉️
श्रीरामायणकथा, सुन्दरकाण्डम्।
(षष्ठः सर्गः)
सीतारावणयोः संवादः २


सीतायाः तत् कठोरवचनं श्रुत्वा राक्षसराजः रावणः तस्यै प्रियदर्शिन्यै सीतायै एतद् अप्रियम् उत्तरम् अददात्, संसारेऽस्मिन् पुरुषः यथा यथा अनुनयविनयं करोति, तथा तथा सः सर्वेषां प्रियः भवति। किन्तु अहं त्वां यावद् मधुरं वचनं वदामि तावत् त्वं मम तिरस्कारं करोषि। त्वां प्रति यद् मम प्रेम अभवत् तत् प्रेम हि मां क्रोधात् निवारयति। हे सुमुखि! एतदेव कारणं यत् त्वं वधस्य तिरस्कारस्य योग्या चेदपि अहं तव वधं न करोमि। मिथिलेशकुमारि! त्वं यथा मां कटुवचनं वदसि, तस्य प्रतिकाररूपेण तव कृते प्राणदण्डः एव उचितः। हे सुन्दरि! अहं तुभ्यं तव कृते यम् अवधिम् अददां तदनुसारं मया इतोपि मासद्वयं यावत् प्रतीक्षा करणीया अस्ति। तत्पश्चात् मम शय्यां प्रति त्वया आगन्तव्यम् एव। स्मर्यतां यद् मासद्वयात् परं यदि मां तव पतिरूपेण न स्वीकुर्याः तर्हि मम पाचकः त्वां कर्तयित्वा खण्डं खण्डं करिष्यति।

राक्षसराजस्य रावणस्य वचनं श्रुत्वा पतिव्रता सीता अब्रवीत् , निश्चयेन हि तव नगरे तव मङ्गलम् इच्छन् कश्चिदपि पुरुषः नास्ति, यः त्वाम् एतस्मात् निन्दनकर्मणः निवारयेत्। अरे नीच राक्षस! त्वम् अमिततेजस्विनः श्रीरामस्य भार्यां यत् पापयुक्तं वचनम् अवदः, तस्य परिणामस्वरूपंं तव कृते यः दण्डः भवेत्, तस्मात् दण्डात् त्वं कुत्र गत्वा परित्राणं प्राप्स्यसि? अहं धर्मात्मनः श्रीरामस्य धर्मपत्नी महाराजस्य दशरथस्य च पुत्रवधूः अस्मि। रे दशानन रावण! त्वां भस्मसात् कर्तुं मम तेजः पर्याप्तम् अस्ति। केवलं श्रीरामस्य आज्ञा नास्ति, अपिच मम तपस्या सुरक्षिता भवतु इति विचार्य अहं त्वां भस्मसात् न करोमि। निश्चयेन तव वधं कर्तुं विधाता हि इमां विधाम् अरचयत्।

त्वं कियान् वीरः पराक्रमी चासि इत्यस्य मम आभासः तस्मिन् दिने अभवत्। तव पार्श्वे विशालसेना, बलम्, तेजः इत्यादीनि सर्वाणि सन्ति चेदपि यस्मिन् दिने त्वं मम पत्युः अनुपस्थितौ मां चोरयित्वा आनयः।किम् एतेन तव कापुरुषत्वं न प्रकाशयेत्?

सीतायाः मुखात् इत्थम् अप्रत्याशितम् अपमानजनकं च वचनं श्रुत्वा रावणस्य सम्पूर्णं शरीरं क्रोधेन कम्पते स्म। तस्य नेत्रे अङ्गारवद् रक्तवर्णे अभवताम्। सः महद् गर्जनं कृत्वा अवदत्, अन्यायिनः निर्धनमनुष्यस्य अनुसरणं कुर्वति हे नारि! सूर्यदेवः स्वेन तेजसा यथा अन्धकारं नाशयति तथा अहमपि अचिरेण तव नाशं कुर्याम्।

ततः परं रावणः काश्चन भयङ्करराक्षसीः (तासु राक्षसीषु एकाक्षी, एककर्णा, अश्वपदी, सिंहमुखी च) सम्बोधयन् आदिशत्, कथञ्चिद् वा भवतु, सीता मम अधीना भवतु तदर्थं तां विवशां कुरुत। यदि सा प्रेम्णा न मन्येत तर्हि तस्यै तावद् दण्डं यच्छत यावत् सा हस्तौ योजयित्वा मम समीपम् आगत्य क्षमायाचनं न कुर्यात्, मां च तस्याः पतिरूपेण न अङ्गीकुर्यात्।

राक्षसीभ्यः इत्थम् आज्ञां प्रदाय कामेन वशीभूतः क्रोधेन च व्याकुलः राक्षसराजः रावणः सीतां पश्यन् गर्जनं करोति स्म। अत्यन्तं क्रोधितं रावणं दृष्ट्वा राज्ञी मन्दोदरी धान्यमालिनी च शीघ्रं रावणस्य समीपम् आगत्य राज्ञी मन्दोदरी रावणं श्लिष्ट्वा अवदत् हे प्राणनाथ! भवान् किमर्थम् अस्याः कुरूपसीतायाः कृते एतावान् व्याकुलः भवति? तस्याः कृशः अधरः , अनाकर्षककान्तिः, लघुः आकारः इत्येतेषु किम् आकर्षणम् अस्ति? भवान् चलित्वा मया सह विहारं करोतु। एषा अभागिनी म्रियेत। तस्याः एतद् भाग्यं कुतः, या भवादृशेन अद्भुतपराक्रमिणा त्रिलोकविजेत्रा सह रमणं कृत्वा महत् सुखं प्राप्नुयात्। हे नाथ! या स्त्री भवन्तं नेच्छति तस्याः पृष्ठतः उन्मत्तः भूत्वा धावनेन कः लाभः? एतेन तु वृथैव मनसि दुःखं भवति।

एवमुक्त्वा यदा मन्दोदरी तम् अपसार्य अन्यत्र अनयत् तदा मेघवत् श्यामः बलवान् राक्षसः रावणः उच्चैः हसन् स्वीयं भव्यभवनं प्रति अगच्छत्।
- प्रदीपः!

   🚨 Join 🔜
https://t.me/PrashasakSamitiSamskritam

       🙏🚩🇮🇳🔱🏹🐚
This media is not supported in your browser
VIEW IN TELEGRAM
श्रीमद्भागवत गीता श्रवणामृत (मोक्षसन्यास योग)

अध्याय - १८ ; श्लोक - ३८

शुक्रवार, ३०/१२/२०२२, पौष, शुक्लपक्ष, अष्टमी

   🚨 Join 🔜
https://t.me/PrashasakSamitiSamskritam

       🙏🚩🇮🇳🔱🏹🐚🕉️
Media is too big
VIEW IN TELEGRAM
सभी सनातनी हिन्दू आज से ही शपथ लें..

#Hindutva #HinduRashtra
श्रीरामायणकथा, सुन्दरकाण्डम्।
(सप्तमः सर्गः)
राक्षसीभिः वेष्टिता जनकनन्दिनी सीता।


राक्षसराजरावणस्य गमनात् परं ताः भयङ्कर्यः राक्षस्यः सीतां वेष्टित्वा भाययितुं तर्जितुं च आरभन्त। ताः सीतायाः भर्त्सनां कुर्वत्यः वदन्ति स्म हे अभागिनि! त्रयाणां लोकानां चतुर्दशभुवनानां च विजेतुः महापराक्रमिणः परमतेजस्विनः राक्षसराजस्य शय्या सर्वासां नारीणां भाग्ये न भवति। एतत्तु तव परमसौभाग्यं यद् लङ्कापतिः स्वयं त्वां स्वार्द्धाङ्गिनीरूपेण स्वीकर्तुम् इच्छति। किञ्चिद् विचार्य पश्य! अत्र महद् ऐश्वर्यम्, स्वर्णपुरी तथा अतुलसम्पत्तेः एकछत्रस्वामी। अपरत्र च सः रामः राज्यात् निष्कासितः, निर्धनः, वने वने भ्रमणं कुर्वाणः, हतभागः , साधारणः मनुष्यः!

सम्यग् विचिन्त्य त्वं निर्णयं कुरु, महाप्रतापिनं लङ्काधिपतिं रावणं च पतिरूपेण अङ्गीकुरु। तस्य अर्द्धाङ्गिनी भवेः चेत् तव कल्याणं स्यात्, अन्यथा रामस्य वियोगात् स्वयं मरिष्यसि अथवा राक्षसराजः त्वां हनिष्यति। तव एतत् कोमलशरीरम् एवमेव नष्टं भवतु इति वयं नेच्छामः। महाराजस्य रावणस्य विलासभवनं गत्वा रमणं कुरु। महाराजः तुभ्यम् एतावद् विलासमयं सुखं प्रदास्यति यस्य त्वं निर्धनवनवासिना सह स्थित्वा कल्पनामपि कर्तुं न शक्नोषि। राक्षसीनां वचनानि श्रुत्वा कमलनयनी सीता नेत्रयोः अश्रूणि पूरयित्वा अवदत्, युष्माकं सर्वासाम् अयं लोकविरुद्धः पापपूर्णः च प्रस्तावः मम हृदये क्षणमात्रमपि न तिष्ठति। काचिद् मानवकन्या कस्यचन राक्षसस्य भार्या भवितुं नार्हति। यूयं सर्वाः मां खादन्तु नाम, तथापि अहम् युष्माकं प्रस्तावं न स्वीकरिष्यामि।

मम पतिः दीनः राज्यहीनः वा भवतु नाम, सः एव मम स्वामी अस्ति। सर्वदा च अहं तस्मिन् अनुरक्ता भवामि, अग्रे अपि तस्मिन्नेव अनुरक्ता भविष्यामि। यथा सुवर्चला सूर्ये, महाभागा शची इन्द्रे, अरुन्धती महर्षिवसिष्ठे, रोहिणि चन्द्रे, सुकन्या च्यवने, सावित्री सत्यवति, श्रीमती कपिले, मदयन्ती सौदासे, केशिनी सगरे, दमयन्ती च नले अनुरक्ताः भवन्ति तथैव अहमपि मम पत्यौ इक्ष्वाकुवंशशिरोमणौ श्रीरामे अनुरक्ता अस्मि।

सीतायाः वचनं श्रुत्वा राक्षसीनां क्रोधस्य सीमा नासीत्। ताः रावणस्य आज्ञानुसारं कठोरवचनैः तां भर्त्सयन्ते स्म। अशोकवृक्षे निलीय उपविष्टः हनुमान् तूष्णीमेव सीतां प्रति भर्त्सयमानानां राक्षसीनां वार्तां शृणोति स्म। ताः सर्वाः राक्षस्यः कुपिताः भूत्वा सीतायाः उपरि सर्वासु दिक्षु युगपत् आक्रमणम् अकुर्वन्। तासां क्रोधः अत्यधिकः आसीत्। राक्षस्यः तां वारं वारं तर्जन्ति स्म। अनेन सर्वाङ्गसुन्दरी कल्याणी अश्रूणि मार्जन्ती सीता अशोकवृक्षस्य अधः अगच्छत् यस्मिन् अशोकवृक्षे महावीरः हनुमान् आसीनः आसीत्। शोकसागरे निमज्जिता विशाललोचना वैदेही तस्य वृक्षस्य अधः तूष्णीम् उपाविशत्। सा अत्यन्तं दुर्बला अभवत्, तस्याः वस्त्रं च अत्यन्तं मलिनम् आसीत्। विकरालराक्षस्यः पुनः तां वेष्टित्वा तर्जितुम् आरभन्त।
- प्रदीपः!

   🚨 Join 🔜
https://t.me/PrashasakSamitiSamskritam

       🙏🚩🇮🇳🔱🏹🐚
This media is not supported in your browser
VIEW IN TELEGRAM
श्रीमद्भागवत गीता श्रवणामृत (मोक्षसन्यास योग)

अध्याय - १८ ; श्लोक - ३९

शनिवार, ३१/१२/२०२२, पौष, शुक्लपक्ष, नवमी

   🚨 Join 🔜
https://t.me/PrashasakSamitiSamskritam

       🙏🚩🇮🇳🔱🏹🐚🕉️
This media is not supported in your browser
VIEW IN TELEGRAM
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः न चैनं क्लेदयन्त्यापो न शोषयति मारुतः।

ओम शांति 🚩🙏